Culture

Just do this one thing in the month of Sawan, all sorrows will go away

The holy month of Sawan is dedicated to devotional worship of Lord Shiva. This time the month of Shravan has started from Tuesday, 4th July and will end on 31st August. This time devotees are getting more time for Shiva worship due to more months in Sawan.
It is said that this month Bhole Baba resides on the earth, in such a situation, if someone worships God with devotion, then Shiva showers his blessings on him. In such a situation, if you also want to get the blessings of Shiva Shambhu, then in the month of Sawan, recite Shiv Mahima Stotra with a true heart. It is believed that this miraculous recitation definitely removes all the sorrows of the devotees.
Shri Shiv Mahima Stotra-
, Om Namah Shivay.
महिम्नः परंते पर्मविदुषो यद्यसद्रिशी
Stutirbrahmadinampi tadavasannastvayi gir:.
अथावच्याः सर्वः स्वमतिपरिनामावधी ग्रिन्न
Mamapyesh Stotre Har Nirpavad: Parikar: ॥ 1॥
अतितः पंथानं तव च महिमा वांगमनसयोः
अतद्व्यवृत्य यं च्टिकमभिधत्ते श्रुतिरपि।
Sa Kasya Stotavya: Multiple Gunas: Kasya Subject:
Pade tvarvachinee patati na manah kasya na vachah ॥2॥
Madhusfeeta Watch: Paramammritam Nirmitvat:
Tav brahmin ki vagapi surgurorvismayapadam.
Mama tveta vani gunakathanpunyen bhavatah
पुनामिट्यर्थेऽस्मिन पुरमथन बुद्धिर्व्यवसिता ॥3॥
tavaishvarya yattajjagdudayrakshapralayakrit
Trayivastu busy Tisrushu Gunabhinnasu Tanushu.
Abhavyanamasmin varad mirnamaramani
Vihantum Vyakroshi Viddhat Ihaike Jaddhiya: ॥4॥
kmih kinkayah s khalu kimupayastribhuvanam
Kimadharo dhata srjati kimupadaan iti ch.
अतरक्याश्वर्ये त्वयनवसर दुस्थो हथधियः
कुतरकोऽयं कंश्चित मुखरायति मोहय जगतः ॥5॥
Ajanmano Loka: Kimvayavvanto’pi Jagat
Bhavvidhirnadartya Bhavati of Adhishtataram.
Anisho wa Kuryad Bhuvanjanne ka: Parikaro
यतो मंदस्त्वां प्रत्यमर्वर संशरेत इमे ॥6॥
Trilogy Sankhya Yoga: Pashupatimatam Vaishnavmiti
Prabhinne prasthane parmidamadah pathyamiti ch.
Ruchina Vaichitriyadrjukutil Nanapathajushan
Nrunameko gamyastvamasi payasamarnav iv ॥7॥
Mahoksha: Khatwangam Parashurjinam Bhasma Faninah
Kapalam Chetiyattav Varad Tantropakaranam.
surastan tamriddhim dadhti tu bhavadbhupranihitam
Nahi Swatmaraam subject mirage illusion ॥8॥
dhruvam kashchit sarvam sakalamparastvadhruvamidam
Paro Dhrauvyaःध्रौव्ये जगति गदति विश्विविषये।
all
Stuvan Jihremi Twan Na Khalu Nanu Dhrishta Mukharta ॥9॥
तवैश्वर्यं यत्नाद यदुपरि विरिंचिरहरिरधः
Paricchetum Yatavanilmanalskandhavpusah.
Tato bhaktisraddha-bharguru-grundbhyan girish yat
Swayam tasthe tabhyan tav kimanuvrittirna falti ॥10॥
ayatnadasadya tribhuvanamvairvyatikaram
Dashasyo Yadbahunbhrit-Rankandu-Parvshan.
Shir: Padmashreni-Richitcharanambhoruh-Bale:
श्थिरायास्ट्वद्भक्तेस्ट्रिपुरहर विशफूर्जितमिदम् ॥11॥
Amushya Tattseva-Samdhigatasaram Bhujavanam
बलात कैलासेपि त्वदधिवसतौ विक्रमयतः।
अलभ्यापाटलेयप्लयस्चलितंगुष्ठशिर्सि
Pratishtha Tvayyasid Dhruvmupachito Muhyati Khal: ॥12॥
Yadriddhi sutramno varad paramochairapi sati
अध्श्चक्रे बानः परिजनविधेयत्रिभुवनः।
न तच्चित्रं तस्मिन वरिवसितरि त्वचरान्योः
Na Kasyapyunnatyai Bhavati Shirasasstvayyavanati: ॥13॥
Aakand-universe-decaying-devasurkripa
विधेयस्यस्यसिद यस्त्रिनायन विषं संहर्तवतः।
Sa Kalmash: Kanthe tav na kurute na shriyamho
विकारोऽपि श्लाघ्यो भुवन-भय-भंग-अद्दिकदिनः ॥14॥
asiddhartha naiva kvachidapi sadevasuranre
Nivartante nityam jagati jayino yasya vishikha.
स पश्यन्नीश ट्वामितरसुरसाधारणमभूत
Smaraḥ smartavyatma na hi vasishu pathyaḥ paribhavaḥ ॥15॥
Mahi Padaghatad Vrajati Sahasa Sanshyapadam
Padam Visnorbhramyad Bhuj-Parigha-Rugna-Grah-Ganam.
muhurdayordausthya yatyanibhrit-jata-tadit-tata
जगद्रक्षयै त्वं नतसि ननु वामईव विभुता ॥16॥
विद्वव्यप्य तारा-गान-गुनित-फेनोद्गम-रुचिः
Pravaho varān yaḥ pṛṣṭalgudhṛṣṭhaḥ shirasi te.
Jagaddvipakaran Jaldhivalayam Ten Kritmiti
अनेनैवोन्नेयं ध्रितमहिम दिव्यं तव वपुः ॥17॥
Chariot: Kshoni Yanta Shatdhritirgendro Dhanurtho
Rathange chandrakau ratha-charan-paani: shar iti.
Didhakshoste ko’yaṃ tripuraṃṛṇamadambar method:
Laws: Kridantyo na Khalu Paratantra: Prabhudhiya: ॥18॥
Hariste sahasram kamal balimadhaya padayo:
Yadekone Tasmin Nijmudharannetrakamalam.
Gato bhaktyudrekaḥ parinitimasau cakravapushāḥ
Tryana Rakshaayai Tripurahar Jagarti Jagatam ॥19॥
kratau supte jagrat tvamsi falayoge kratumtan
क्व कर्म प्रधमंतं फलति पुरुषाराधनम्रिते।
आतास्ट्वां सम्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दर्धपरिकरः कर्मसु जनः ॥20॥
क्रियादक्षो दक्षः
शरिणिनामार्त्विज्यं शरणद मद्दरः सूर-गणाः।
Kratubhranshastvatta: Kratufal-Vidhan-Vyasanin:
Dhruva Kartun Shraddha Vidhurambhicharaya Hi Makha: ॥21॥
Prajanatham Nath Prasabhambhikam Swan Duhitram
Gatam Rohid Bhutan Rirmayishumrishyasya Vapusha.
dhanushpanerayat divampi saptrakritmamu
त्रसंतं तेड्यापि त्यजति न मृगव्याधरभसः ॥22॥
svalavanyashansa dhritdhanushmahnaya trinvat
Purah Plushtam Drishtva Puramathan Pushpayudhampi.
If the female goddess Yamanirat-Dehardh-Ghatnat
Avaiti Tvamaddha Bat Varad Mugdha Yuvataya: ॥23॥
crematorium cremation vampire
Chita-Bhasmalep: Srgapi Nrikroti-Parikar:.
अमंगल्यं शीलं तव भावतु नामैवमखिलं
However Smartrnaam Varad Param Mangalamasi ॥24॥
manah pratyak chitte savidhamvidhayatt-marutah
Prahrishyadromanah pramad-salilotsangati-drishah.
यदालोक्यहलदं ह्रद इव निम्ज्यामृत्मये
दधत्यन्तस्तत्वं किम्पि यमिनस्तत् किल भवान ॥25॥
त्वमर्कस्त्वं सोमस्त्वमसि पवानस्त्वं हुतवः
Tvamapastvam vyom tvamu dharaniratma tvmiti ch.
परिच्छिन्नामेवं त्वाय परिंता बिभ्रति गिरं
Na Vidmastattvam Vayamih Tu Yat Tvam Na Bhavasi ॥26॥
triangle third circle

हिंदी की ताजा खबरें पढने के लिए यहाँ क्लिक करें|

Related Articles

Back to top button
हिंदी की ताजा खबर पढने के लिए यहाँ क्लिक करें|
Bhumi Pednekar’s desi avatar seen Rakul Preet Singh’s bold avatar set the internet on fire Latest Photoshoot of Rachel David Check out the latest photos of Shriya Saran for Hello Mag India awards Rakul Preet Singh Sizzles in Purple Saree Sizzling Photoshoot of Raai Laxmi Glamorous Stills of Huma Qureshi Nora Fatehi Flaunts her Sexy Figure in Transparent Gown Vacation Photos of Chetna Pande Enjoying in her own Style Latest Photoshoot of Samyuktha Menon in White Saree